Original

रथैर्यानैर्विमानैश्च तथा गजहयैः शुभैः ।वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः ॥ ३६ ॥

Segmented

रथैः यानैः विमानैः च तथा गज-हयैः शुभैः वारणैः च चतुः-दन्तैः श्वेत-अभ्र-निचय-उपमैः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
यानैः यान pos=n,g=n,c=3,n=p
विमानैः विमान pos=n,g=n,c=3,n=p
pos=i
तथा तथा pos=i
गज गज pos=n,comp=y
हयैः हय pos=n,g=m,c=3,n=p
शुभैः शुभ pos=a,g=m,c=3,n=p
वारणैः वारण pos=n,g=m,c=3,n=p
pos=i
चतुः चतुर् pos=n,comp=y
दन्तैः दन्त pos=n,g=m,c=3,n=p
श्वेत श्वेत pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
निचय निचय pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p