Original

त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् ।वाजिहेषितसंघुष्टं नादितं भूषणैस्तथा ॥ ३५ ॥

Segmented

त्रिविष्टप-निभम् दिव्यम् दिव्य-नाद-विनादितम् वाजि-हेषित-संघुष्टम् नादितम् भूषणैः तथा

Analysis

Word Lemma Parse
त्रिविष्टप त्रिविष्टप pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
दिव्य दिव्य pos=a,comp=y
नाद नाद pos=n,comp=y
विनादितम् विनादय् pos=va,g=n,c=2,n=s,f=part
वाजि वाजिन् pos=n,comp=y
हेषित हेषित pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=n,c=2,n=s,f=part
नादितम् नादय् pos=va,g=n,c=2,n=s,f=part
भूषणैः भूषण pos=n,g=n,c=3,n=p
तथा तथा pos=i