Original

स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ।तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ॥ ३३ ॥

Segmented

स्रग्विन् तु अनुलिप्तान् च वर-आभरण-भूषितान् तीक्ष्ण-शूल-धरान् च एव वज्रिन् च महा-बलान्

Analysis

Word Lemma Parse
स्रग्विन् स्रग्विन् pos=a,g=m,c=2,n=p
तु तु pos=i
अनुलिप्तान् अनुलिप् pos=va,g=m,c=2,n=p,f=part
pos=i
वर वर pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
तीक्ष्ण तीक्ष्ण pos=a,comp=y
शूल शूल pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
वज्रिन् वज्रिन् pos=a,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p