Original

शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः ।क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ॥ ३२ ॥

Segmented

शक्ति-वृक्ष-आयुधान् च एव पट्टिश-अशनि-धारिन् क्षेपणी-पाश-हस्तान् च ददर्श स महा-कपिः

Analysis

Word Lemma Parse
शक्ति शक्ति pos=n,comp=y
वृक्ष वृक्ष pos=n,comp=y
आयुधान् आयुध pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पट्टिश पट्टिश pos=n,comp=y
अशनि अशनि pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=2,n=p
क्षेपणी क्षेपणी pos=n,comp=y
पाश पाश pos=n,comp=y
हस्तान् हस्त pos=n,g=m,c=2,n=p
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s