Original

नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ।विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः ॥ ३१ ॥

Segmented

विरूपान् बहु-रूपान् च सुरूपान् च सुवर्चसः

Analysis

Word Lemma Parse
विरूपान् विरूप pos=a,g=m,c=2,n=p
बहु बहु pos=a,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
pos=i
सुरूपान् सुरूप pos=a,g=m,c=2,n=p
pos=i
सुवर्चसः सुवर्चस् pos=a,g=m,c=2,n=p