Original

करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा ।धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान् ।परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ॥ ३० ॥

Segmented

करालान् भुग्न-वक्त्रान् च विकटान् वामनान् तथा धन्विनः खड्गिन् च एव शतघ्नी-मुसल-आयुधान् परिघ-उत्तम-हस्तान् च विचित्र-कवच-उज्ज्वलान्

Analysis

Word Lemma Parse
करालान् कराल pos=a,g=m,c=2,n=p
भुग्न भुज् pos=va,comp=y,f=part
वक्त्रान् वक्त्र pos=n,g=m,c=2,n=p
pos=i
विकटान् विकट pos=a,g=m,c=2,n=p
वामनान् वामन pos=a,g=m,c=2,n=p
तथा तथा pos=i
धन्विनः धन्विन् pos=a,g=m,c=2,n=p
खड्गिन् खड्गिन् pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
शतघ्नी शतघ्नी pos=n,comp=y
मुसल मुसल pos=n,comp=y
आयुधान् आयुध pos=n,g=m,c=2,n=p
परिघ परिघ pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
हस्तान् हस्त pos=n,g=m,c=2,n=p
pos=i
विचित्र विचित्र pos=a,comp=y
कवच कवच pos=n,comp=y
उज्ज्वलान् उज्ज्वल pos=a,g=m,c=2,n=p