Original

कूटमुद्गरपाणींश्च दण्डायुधधरानपि ।एकाक्षानेककर्णांश्च चलल्लम्बपयोधरान् ॥ २९ ॥

Segmented

कूटमुद्गर-पाणीन् च दण्ड-आयुध-धरान् अपि एक-अक्ष-अनेक-कर्णान् च चलत्-लम्ब-पयोधरान्

Analysis

Word Lemma Parse
कूटमुद्गर कूटमुद्गर pos=n,comp=y
पाणीन् पाणि pos=n,g=m,c=2,n=p
pos=i
दण्ड दण्ड pos=n,comp=y
आयुध आयुध pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
अपि अपि pos=i
एक एक pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
अनेक अनेक pos=a,comp=y
कर्णान् कर्ण pos=n,g=m,c=2,n=p
pos=i
चलत् चल् pos=va,comp=y,f=part
लम्ब लम्ब pos=a,comp=y
पयोधरान् पयोधर pos=n,g=m,c=2,n=p