Original

दीक्षिताञ्जटिलान्मुण्डान्गोऽजिनाम्बरवाससः ।दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा ॥ २८ ॥

Segmented

दीक्षिताञ् जटिलान् मुण्डान् गो अजिन-अम्बर-वासस् दर्भ-मुष्टि-प्रहरणान् अग्निकुण्ड-आयुधान् तथा

Analysis

Word Lemma Parse
दीक्षिताञ् दीक्ष् pos=va,g=m,c=2,n=p,f=part
जटिलान् जटिल pos=a,g=m,c=2,n=p
मुण्डान् मुण्ड pos=a,g=m,c=2,n=p
गो गो pos=i
अजिन अजिन pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
वासस् वासस् pos=n,g=m,c=2,n=p
दर्भ दर्भ pos=n,comp=y
मुष्टि मुष्टि pos=n,comp=y
प्रहरणान् प्रहरण pos=n,g=m,c=2,n=p
अग्निकुण्ड अग्निकुण्ड pos=n,comp=y
आयुधान् आयुध pos=n,g=m,c=2,n=p
तथा तथा pos=i