Original

राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ।ददर्श मध्यमे गुल्मे राक्षसस्य चरान्बहून् ॥ २७ ॥

Segmented

राजमार्गम् समावृत्य स्थितम् रक्षः-बलम् महत् ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून्

Analysis

Word Lemma Parse
राजमार्गम् राजमार्ग pos=n,g=m,c=2,n=s
समावृत्य समावृ pos=vi
स्थितम् स्था pos=va,g=n,c=2,n=s,f=part
रक्षः रक्षस् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
मध्यमे मध्यम pos=a,g=m,c=7,n=s
गुल्मे गुल्म pos=n,g=m,c=7,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
चरान् चर pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p