Original

स्वाध्याय निरतांश्चैव यातुधानान्ददर्श सः ।रावणस्तवसंयुक्तान्गर्जतो राक्षसानपि ॥ २६ ॥

Segmented

स्वाध्याय-निरतान् च एव यातुधानान् ददर्श सः रावण-स्तव-संयुक्तान् गर्जतो राक्षसान् अपि

Analysis

Word Lemma Parse
स्वाध्याय स्वाध्याय pos=n,comp=y
निरतान् निरम् pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
यातुधानान् यातुधान pos=n,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
स्तव स्तव pos=n,comp=y
संयुक्तान् संयुज् pos=va,g=m,c=2,n=p,f=part
गर्जतो गर्ज् pos=va,g=m,c=2,n=p,f=part
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
अपि अपि pos=i