Original

शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम् ।सोपाननिनदांश्चैव भवनेषु महात्मनम् ।आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः ॥ २५ ॥

Segmented

शुश्राव काञ्ची-निनादम् नूपुराणाम् च निःस्वनम् आस्फोटय्-निनादान् च क्ष्वेडितान् च ततस् ततस्

Analysis

Word Lemma Parse
शुश्राव श्रु pos=v,p=3,n=s,l=lit
काञ्ची काञ्ची pos=n,comp=y
निनादम् निनाद pos=n,g=m,c=2,n=s
नूपुराणाम् नूपुर pos=n,g=m,c=6,n=p
pos=i
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
निनादान् निनाद pos=n,g=m,c=2,n=p
pos=i
क्ष्वेडितान् क्ष्वेडित pos=n,g=m,c=2,n=p
pos=i
ततस् ततस् pos=i
ततस् ततस् pos=i