Original

तां चित्रमाल्याभरणां कपिराजहितंकरः ।राघवार्थं चरञ्श्रीमान्ददर्श च ननन्द च ॥ २३ ॥

Segmented

ताम् चित्र-माल्य-आभरणाम् कपि-राज-हितंकरः राघव-अर्थम् चरञ् श्रीमान् ददर्श च ननन्द च

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
चित्र चित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
आभरणाम् आभरण pos=n,g=f,c=2,n=s
कपि कपि pos=n,comp=y
राज राजन् pos=n,comp=y
हितंकरः हितंकर pos=a,g=m,c=1,n=s
राघव राघव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चरञ् चर् pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
ननन्द नन्द् pos=v,p=3,n=s,l=lit
pos=i