Original

प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः ।सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ।वर्धमानगृहैश्चापि सर्वतः सुविभाषितैः ॥ २२ ॥

Segmented

प्रजज्वाल तदा लङ्का रक्षः-गण-गृहैः शुभैः सित-अभ्र-सदृशैः चित्रैः पद्म-स्वस्तिक-संस्थितैः

Analysis

Word Lemma Parse
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
लङ्का लङ्का pos=n,g=f,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
गृहैः गृह pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
सित सित pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
सदृशैः सदृश pos=a,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
पद्म पद्म pos=n,comp=y
स्वस्तिक स्वस्तिक pos=n,comp=y
संस्थितैः संस्था pos=va,g=n,c=3,n=p,f=part