Original

हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैः ।वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ।गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥ २१ ॥

Segmented

हसित-उद्घुः-निनदैः तूर्य-घोष-पुरःसरैः वज्राङ्कुश-निकाशैः च वज्र-जाल-विभूषितैः गृहमेधैः पुरी रम्या बभासे द्यौः इव अम्बुदैः

Analysis

Word Lemma Parse
हसित हसित pos=n,comp=y
उद्घुः उद्घुष् pos=va,comp=y,f=part
निनदैः निनद pos=n,g=m,c=3,n=p
तूर्य तूर्य pos=n,comp=y
घोष घोष pos=n,comp=y
पुरःसरैः पुरःसर pos=a,g=m,c=3,n=p
वज्राङ्कुश वज्राङ्कुश pos=n,comp=y
निकाशैः निकाश pos=n,g=m,c=3,n=p
pos=i
वज्र वज्र pos=n,comp=y
जाल जाल pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part
गृहमेधैः गृहमेध pos=n,g=m,c=3,n=p
पुरी पुरी pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
बभासे भास् pos=v,p=3,n=s,l=lit
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
अम्बुदैः अम्बुद pos=n,g=m,c=3,n=p