Original

प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः ।स महापथमास्थाय मुक्तापुष्पविराजितम् ॥ २० ॥

Segmented

प्रविष्टः सत्त्व-सम्पन्नः निशायाम् मारुतात्मजः स महापथम् आस्थाय मुक्तापुष्प-विराजितम्

Analysis

Word Lemma Parse
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
निशायाम् निशा pos=n,g=f,c=7,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महापथम् महापथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मुक्तापुष्प मुक्तापुष्प pos=n,comp=y
विराजितम् विराज् pos=va,g=m,c=2,n=s,f=part