Original

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ।रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ २ ॥

Segmented

निशि लङ्काम् महासत्त्वो विवेश कपि-कुञ्जरः रम्य-कानन-तोय-आढ्याम् पुरीम् रावण-पालिताम्

Analysis

Word Lemma Parse
निशि निश् pos=n,g=f,c=7,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
महासत्त्वो महासत्त्व pos=a,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
रम्य रम्य pos=a,comp=y
कानन कानन pos=n,comp=y
तोय तोय pos=n,comp=y
आढ्याम् आढ्य pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
रावण रावण pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part