Original

तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः ।नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ॥ १९ ॥

Segmented

ताम् नष्ट-तिमिराम् दीपैः भास्वरैः च महा-गृहैः नगरीम् राक्षस-इन्द्रस्य ददर्श स महा-कपिः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
नष्ट नश् pos=va,comp=y,f=part
तिमिराम् तिमिर pos=n,g=f,c=2,n=s
दीपैः दीप pos=n,g=m,c=3,n=p
भास्वरैः भास्वर pos=a,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
गृहैः गृह pos=n,g=m,c=3,n=p
नगरीम् नगरी pos=n,g=f,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s