Original

तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् ।यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ १८ ॥

Segmented

ताम् रत्न-वसन-उपेताम् कोष्ठागार-अवतंसकाम् यन्त्र-आगार-स्तनीम् ऋद्धाम् प्रमदाम् इव भूषिताम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
रत्न रत्न pos=n,comp=y
वसन वसन pos=n,comp=y
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
कोष्ठागार कोष्ठागार pos=n,comp=y
अवतंसकाम् अवतंसक pos=n,g=f,c=2,n=s
यन्त्र यन्त्र pos=n,comp=y
आगार आगार pos=n,comp=y
स्तनीम् स्तन pos=a,g=f,c=2,n=s
ऋद्धाम् ऋध् pos=va,g=f,c=2,n=s,f=part
प्रमदाम् प्रमदा pos=n,g=f,c=2,n=s
इव इव pos=i
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part