Original

समीक्ष्य तु महाबाहो राघवस्य पराक्रमम् ।लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः ॥ १७ ॥

Segmented

समीक्ष्य तु महा-बाहो राघवस्य पराक्रमम् लक्ष्मणस्य च विक्रान्तम् अभवत् प्रीतिमान् कपिः

Analysis

Word Lemma Parse
समीक्ष्य समीक्ष् pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
विक्रान्तम् विक्रान्त pos=n,g=n,c=2,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s