Original

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ।ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ १६ ॥

Segmented

विवस्वतः तनूजस्य हरेः च कुश-पर्वणः ऋक्षस्य केतुमालस्य मम च एव गतिः भवेत्

Analysis

Word Lemma Parse
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s
तनूजस्य तनूज pos=n,g=m,c=6,n=s
हरेः हरि pos=n,g=m,c=6,n=s
pos=i
कुश कुश pos=n,comp=y
पर्वणः पर्वन् pos=n,g=m,c=6,n=s
ऋक्षस्य ऋक्ष pos=n,g=m,c=6,n=s
केतुमालस्य केतुमाल pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
गतिः गति pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin