Original

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ।प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ १५ ॥

Segmented

कुमुद-अङ्गदयोः वा अपि सुषेणस्य महा-कपि प्रसिद्धा इयम् भवेद् भूमिः मैन्द-द्विविदयोः अपि

Analysis

Word Lemma Parse
कुमुद कुमुद pos=n,comp=y
अङ्गदयोः अङ्गद pos=n,g=m,c=6,n=d
वा वा pos=i
अपि अपि pos=i
सुषेणस्य सुषेण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=6,n=s
प्रसिद्धा प्रसिध् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भूमिः भूमि pos=n,g=f,c=1,n=s
मैन्द मैन्द pos=n,comp=y
द्विविदयोः द्विविद pos=n,g=m,c=6,n=d
अपि अपि pos=i