Original

नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ १४ ॥

Segmented

न इयम् अन्येन नगरी शक्या धर्षयितुम् बलात् रक्षिता रावण-बलैः उद्यत-आयुध-धारिन्

Analysis

Word Lemma Parse
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
नगरी नगरी pos=n,g=f,c=1,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
धर्षयितुम् धर्षय् pos=vi
बलात् बल pos=n,g=n,c=5,n=s
रक्षिता रक्ष् pos=va,g=m,c=1,n=p,f=part
रावण रावण pos=n,comp=y
बलैः बल pos=n,g=m,c=3,n=p
उद्यत उद्यम् pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=3,n=p