Original

तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् ।अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ॥ १३ ॥

Segmented

ताम् समीक्ष्य पुरीम् लङ्काम् राक्षस-अधिपतेः शुभाम् अनुत्तमाम् ऋद्धि-युताम् चिन्तयामास वीर्यवान्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s
ऋद्धि ऋद्धि pos=n,comp=y
युताम् युत pos=a,g=f,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s