Original

वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः ।खमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः ॥ १२ ॥

Segmented

वस्वोकसारा-प्रतिमाम् समीक्ष्य नगरीम् ततः खम् इव उत्पतिताम् लङ्काम् जहर्ष हनुमान् कपिः

Analysis

Word Lemma Parse
वस्वोकसारा वस्वोकसारा pos=n,comp=y
प्रतिमाम् प्रतिमा pos=n,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
नगरीम् नगरी pos=n,g=f,c=2,n=s
ततः ततस् pos=i
खम् pos=n,g=n,c=2,n=s
इव इव pos=i
उत्पतिताम् उत्पत् pos=va,g=f,c=2,n=s,f=part
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
जहर्ष हृष् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s