Original

क्रौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैः ।तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ॥ ११ ॥

Segmented

क्रौञ्च-बर्हिण-संघुष्टे राजहंस-निषेवितैः तूर्य-आभरण-निर्घोषैः सर्वतः प्रतिनादिताम्

Analysis

Word Lemma Parse
क्रौञ्च क्रौञ्च pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
संघुष्टे संघुष् pos=va,g=m,c=7,n=s,f=part
राजहंस राजहंस pos=n,comp=y
निषेवितैः निषेव् pos=va,g=m,c=3,n=p,f=part
तूर्य तूर्य pos=n,comp=y
आभरण आभरण pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
प्रतिनादिताम् प्रतिनादय् pos=va,g=f,c=2,n=s,f=part