Original

वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः ।चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः ॥ १० ॥

Segmented

वैडूर्य-तल-सोपानैः स्फाटिक-अन्तर-पांसु चारु-संजवन-उपेतैः खम् इव उत्पतितैः शुभैः

Analysis

Word Lemma Parse
वैडूर्य वैडूर्य pos=n,comp=y
तल तल pos=n,comp=y
सोपानैः सोपान pos=n,g=n,c=3,n=p
स्फाटिक स्फाटिक pos=a,comp=y
अन्तर अन्तर pos=n,comp=y
पांसु पांसु pos=n,g=n,c=3,n=p
चारु चारु pos=a,comp=y
संजवन संजवन pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
खम् pos=n,g=n,c=2,n=s
इव इव pos=i
उत्पतितैः उत्पत् pos=va,g=m,c=3,n=p,f=part
शुभैः शुभ pos=a,g=m,c=3,n=p