Original

स लम्बशिखरे लम्बे लम्बतोयदसंनिभे ।सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः ॥ १ ॥

Segmented

स लम्ब-शिखरे लम्बे लम्ब-तोयद-संनिभे सत्त्वम् आस्थाय मेधावी हनुमन्त् मारुतात्मजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लम्ब लम्ब pos=n,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
लम्बे लम्ब pos=a,g=n,c=7,n=s
लम्ब लम्ब pos=a,comp=y
तोयद तोयद pos=n,comp=y
संनिभे संनिभ pos=a,g=n,c=7,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s