Original

गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥ ९ ॥

Segmented

गते हि मयि तत्र इयम् राज-पुत्री यशस्विनी परित्राणम् अविन्दन्ती जानकी जीवितम् त्यजेत्

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
मयि मद् pos=n,g=,c=7,n=s
तत्र तत्र pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
परित्राणम् परित्राण pos=n,g=n,c=2,n=s
अविन्दन्ती अविन्दत् pos=a,g=f,c=1,n=s
जानकी जानकी pos=n,g=f,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin