Original

यदि ह्यहमिमां देवीं शोकोपहतचेतनाम् ।अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥ ८ ॥

Segmented

यदि हि अहम् इमाम् देवीम् शोक-उपहत-चेतनाम् अनाश्वास्य गमिष्यामि दोषवद् गमनम् भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतनाम् चेतना pos=n,g=f,c=2,n=s
अनाश्वास्य अनाश्वास्य pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
दोषवद् दोषवत् pos=a,g=n,c=1,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin