Original

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् ॥ ६ ॥

Segmented

युक्तम् तस्य अप्रमेयस्य सर्व-सत्त्व-दयावत् समाश्वासयितुम् भार्याम् पति-दर्शन-काङ्क्षिन्

Analysis

Word Lemma Parse
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अप्रमेयस्य अप्रमेय pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
दयावत् दयावत् pos=a,g=m,c=6,n=s
समाश्वासयितुम् समाश्वासय् pos=vi
भार्याम् भार्या pos=n,g=f,c=2,n=s
पति पति pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
काङ्क्षिन् काङ्क्षिन् pos=a,g=f,c=2,n=s