Original

इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ ४४ ॥

Segmented

इति स बहुविधम् महा-अनुभावः जगतिपतेः प्रमदाम् अवेक्षमाणः मधुरम् अवितथम् जगाद वाक्यम् द्रुम-विटप-अन्तरम् आस्थितो हनूमान्

Analysis

Word Lemma Parse
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
बहुविधम् बहुविध pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
जगतिपतेः जगतिपति pos=n,g=m,c=6,n=s
प्रमदाम् प्रमदा pos=n,g=f,c=2,n=s
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
मधुरम् मधुर pos=a,g=n,c=2,n=s
अवितथम् अवितथ pos=a,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
द्रुम द्रुम pos=n,comp=y
विटप विटप pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s