Original

श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम् ।श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ॥ ४३ ॥

Segmented

श्रावयिष्यामि सर्वाणि मधुराम् प्रब्रुवन् गिरम् श्रद्धास्यति यथा हि इयम् तथा सर्वम् समादधे

Analysis

Word Lemma Parse
श्रावयिष्यामि श्रावय् pos=v,p=1,n=s,l=lrt
सर्वाणि सर्व pos=n,g=n,c=2,n=p
मधुराम् मधुर pos=a,g=f,c=2,n=s
प्रब्रुवन् प्रब्रू pos=va,g=m,c=1,n=s,f=part
गिरम् गिर् pos=n,g=f,c=2,n=s
श्रद्धास्यति श्रद्धा pos=v,p=3,n=s,l=lrt
यथा यथा pos=i
हि हि pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
समादधे समाधा pos=v,p=1,n=s,l=lit