Original

कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च ।इति संचिन्त्य हनुमांश्चकार मतिमान्मतिम् ॥ ४० ॥

Segmented

कथम् नु खलु वाक्यम् मे शृणुयात् न उद्विजेत च इति संचिन्त्य हनुमन्त् चकार मतिमान् मतिम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
खलु खलु pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणुयात् श्रु pos=v,p=3,n=s,l=vidhilin
pos=i
उद्विजेत उद्विज् pos=v,p=3,n=s,l=vidhilin
pos=i
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s