Original

भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ३७ ॥

Segmented

भूताः च अर्थाः विनश्यन्ति देश-काल-विरोधिताः विक्लवम् दूतम् आसाद्य तमः सूर्य-उदये यथा

Analysis

Word Lemma Parse
भूताः भू pos=va,g=m,c=1,n=p,f=part
pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
देश देश pos=n,comp=y
काल काल pos=n,comp=y
विरोधिताः विरोधय् pos=va,g=m,c=1,n=p,f=part
विक्लवम् विक्लव pos=a,g=m,c=2,n=s
दूतम् दूत pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तमः तमस् pos=n,g=n,c=2,n=s
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
यथा यथा pos=i