Original

असत्यानि च युद्धानि संशयो मे न रोचते ।कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् ॥ ३५ ॥

Segmented

असत्यानि च युद्धानि संशयो मे न रोचते कः च निःसंशयम् कार्यम् कुर्यात् प्राज्ञः स संशयम्

Analysis

Word Lemma Parse
असत्यानि असत्य pos=a,g=n,c=1,n=p
pos=i
युद्धानि युद्ध pos=n,g=n,c=1,n=p
संशयो संशय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
कः pos=n,g=m,c=1,n=s
pos=i
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
pos=i
संशयम् संशय pos=n,g=n,c=2,n=s