Original

विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।नान्यं पश्यामि रामस्य सहायं कार्यसाधने ॥ ३२ ॥

Segmented

विशस्ते वा गृहीते वा रक्षोभिः मयि संयुगे न अन्यम् पश्यामि रामस्य सहायम् कार्य-साधने

Analysis

Word Lemma Parse
विशस्ते विशंस् pos=va,g=m,c=7,n=s,f=part
वा वा pos=i
गृहीते ग्रह् pos=va,g=m,c=7,n=s,f=part
वा वा pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
मयि मद् pos=n,g=,c=7,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
सहायम् सहाय pos=n,g=m,c=2,n=s
कार्य कार्य pos=n,comp=y
साधने साधन pos=n,g=n,c=7,n=s