Original

हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ॥ ३० ॥

Segmented

हिंसा-अभिरुचि हिंस्युः इमाम् वा जनकात्मजाम् विपन्नम् स्यात् ततः कार्यम् राम-सुग्रीवयोः इदम्

Analysis

Word Lemma Parse
हिंसा हिंसा pos=n,comp=y
अभिरुचि अभिरुचि pos=n,g=m,c=1,n=p
हिंस्युः हिंस् pos=v,p=3,n=p,l=vidhilin
इमाम् इदम् pos=n,g=f,c=2,n=s
वा वा pos=i
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s
विपन्नम् विपद् pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
ततः ततस् pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
राम राम pos=n,comp=y
सुग्रीवयोः सुग्रीव pos=n,g=m,c=6,n=d
इदम् इदम् pos=n,g=n,c=1,n=s