Original

यां कपीनां सहस्राणि सुबहून्ययुतानि च ।दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ ३ ॥

Segmented

याम् कपीनाम् सहस्राणि सु बहूनि अयुतानि च दिक्षु सर्वासु मार्गन्ते सा इयम् आसादिता मया

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
कपीनाम् कपि pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सु सु pos=i
बहूनि बहु pos=a,g=n,c=1,n=p
अयुतानि अयुत pos=n,g=n,c=1,n=p
pos=i
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
मार्गन्ते मार्ग् pos=v,p=3,n=p,l=lat
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
आसादिता आसादय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s