Original

मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥ २९ ॥

Segmented

माम् वा गृह्णीयुः आप्लुत्य बहवः शीघ्र-कारिणः स्याद् इयम् च अगृहीत-अर्था मम च ग्रहणम् भवेत्

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
गृह्णीयुः ग्रह् pos=v,p=3,n=p,l=vidhilin
आप्लुत्य आप्लु pos=vi
बहवः बहु pos=a,g=m,c=1,n=p
शीघ्र शीघ्र pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
अगृहीत अगृहीत pos=a,comp=y
अर्था अर्थ pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin