Original

संक्रुद्धस्तैस्तु परितो विधमन्रक्षसां बलम् ।शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः ॥ २८ ॥

Segmented

संक्रुद्धः तैः तु परितो विधमन् रक्षसाम् बलम्

Analysis

Word Lemma Parse
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
परितो परितस् pos=i
विधमन् विधम् pos=va,g=m,c=1,n=s,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s