Original

ते शूलशरनिस्त्रिंश विविधायुधपाणयः ।आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः ॥ २७ ॥

Segmented

ते शूल-शर-निस्त्रिंश-विविध-आयुध-पाणयः आपतेयुः विमर्दे ऽस्मिन् वेगेन उद्विग्न-कारिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शूल शूल pos=n,comp=y
शर शर pos=n,comp=y
निस्त्रिंश निस्त्रिंश pos=n,comp=y
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
आपतेयुः आपत् pos=v,p=3,n=p,l=vidhilin
विमर्दे विमर्द pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
उद्विग्न उद्विज् pos=va,comp=y,f=part
कारिणः कारिन् pos=a,g=m,c=1,n=p