Original

ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥ २६ ॥

Segmented

ततः कुर्युः समाह्वानम् राक्षस्यो रक्षसाम् अपि राक्षस-इन्द्र-नियुक्तानाम् राक्षस-इन्द्र-निवेशने

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
समाह्वानम् समाह्वान pos=n,g=n,c=2,n=s
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अपि अपि pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
नियुक्तानाम् नियुज् pos=va,g=n,c=6,n=p,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s