Original

तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ॥ २४ ॥

Segmented

तम् माम् शाखाः प्रशाखाः च स्कन्धान् च उत्तम-शाखिन् दृष्ट्वा विपरिधावन्तम् भवेयुः भय-शङ्क्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
शाखाः शाखा pos=n,g=f,c=2,n=p
प्रशाखाः प्रशाखा pos=n,g=f,c=2,n=p
pos=i
स्कन्धान् स्कन्ध pos=n,g=m,c=2,n=p
pos=i
उत्तम उत्तम pos=a,comp=y
शाखिन् शाखिन् pos=n,g=m,c=6,n=p
दृष्ट्वा दृश् pos=vi
विपरिधावन्तम् विपरिधाव् pos=va,g=m,c=2,n=s,f=part
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
भय भय pos=n,comp=y
शङ्क् शङ्क् pos=va,g=f,c=1,n=p,f=part