Original

सीतया च कृते शब्दे सहसा राक्षसीगणः ।नानाप्रहरणो घोरः समेयादन्तकोपमः ॥ २२ ॥

Segmented

सीतया च कृते शब्दे सहसा राक्षसी-गणः नाना प्रहरणः घोरः समेयाद् अन्तक-उपमः

Analysis

Word Lemma Parse
सीतया सीता pos=n,g=f,c=3,n=s
pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
शब्दे शब्द pos=n,g=m,c=7,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
राक्षसी राक्षसी pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
नाना नाना pos=i
प्रहरणः प्रहरण pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
समेयाद् समे pos=v,p=3,n=s,l=vidhilin
अन्तक अन्तक pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s