Original

सेयमालोक्य मे रूपं जानकी भाषितं तथा ।रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ॥ २० ॥

Segmented

सा इयम् आलोक्य मे रूपम् जानकी भाषितम् तथा रक्षोभिः त्रासिता पूर्वम् भूयस् त्रासम् गमिष्यति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
आलोक्य आलोकय् pos=vi
मे मद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
जानकी जानकी pos=n,g=f,c=1,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
तथा तथा pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
त्रासिता त्रासय् pos=va,g=f,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
भूयस् भूयस् pos=i
त्रासम् त्रास pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt