Original

अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ २ ॥

Segmented

अवेक्षमाणः ताम् देवीम् देवताम् इव नन्दने ततो बहुविधाम् चिन्ताम् चिन्तयामास वानरः

Analysis

Word Lemma Parse
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
देवताम् देवता pos=n,g=f,c=2,n=s
इव इव pos=i
नन्दने नन्दन pos=n,g=n,c=7,n=s
ततो ततस् pos=i
बहुविधाम् बहुविध pos=a,g=f,c=2,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वानरः वानर pos=n,g=m,c=1,n=s