Original

अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ १९ ॥

Segmented

अवश्यम् एव वक्तव्यम् मानुषम् वाक्यम् अर्थवत् मया सान्त्वयितुम् शक्या न अन्यथा इयम् अनिन्दिता

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
एव एव pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
मानुषम् मानुष pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सान्त्वयितुम् सान्त्वय् pos=vi
शक्या शक्य pos=a,g=f,c=1,n=s
pos=i
अन्यथा अन्यथा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s