Original

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।रावणं मन्यमाना मां सीता भीता भविष्यति ॥ १८ ॥

Segmented

यदि वाचम् प्रदास्यामि द्विजातिः इव संस्कृताम् रावणम् मन्यमाना माम् सीता भीता भविष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
द्विजातिः द्विजाति pos=n,g=m,c=1,n=s
इव इव pos=i
संस्कृताम् संस्कृ pos=va,g=f,c=2,n=s,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
मन्यमाना मन् pos=va,g=f,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
भीता भी pos=va,g=f,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt