Original

यदि चेद्योजयिष्यामि भर्तारं रामकारणात् ।व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ १५ ॥

Segmented

यदि चेद् योजयिष्यामि भर्तारम् राम-कारणात् व्यर्थम् आगमनम् तस्य स सैन्यस्य भविष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
चेद् चेद् pos=i
योजयिष्यामि योजय् pos=v,p=1,n=s,l=lrt
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
व्यर्थम् व्यर्थ pos=a,g=n,c=1,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
सैन्यस्य सैन्य pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt