Original

सीतासंदेशरहितं मामितस्त्वरया गतम् ।निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ॥ १४ ॥

Segmented

सीता-संदेश-रहितम् माम् इतस् त्वरया गतम् निर्दहेद् अपि काकुत्स्थः क्रुद्धः तीव्रेण चक्षुषा

Analysis

Word Lemma Parse
सीता सीता pos=n,comp=y
संदेश संदेश pos=n,comp=y
रहितम् रहित pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
इतस् इतस् pos=i
त्वरया त्वरा pos=n,g=f,c=3,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
निर्दहेद् निर्दह् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तीव्रेण तीव्र pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s